Original

अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ।अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ॥ १६ ॥

Segmented

अन्योन्य-सम-दुःखाः ते अन्योन्य-सम-साहसाः अन्योन्यम् स्पर्धमानाः च अन्योन्यस्य हिते रताः

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
सम सम pos=n,comp=y
दुःखाः दुःख pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अन्योन्य अन्योन्य pos=n,comp=y
सम सम pos=n,comp=y
साहसाः साहस pos=n,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
स्पर्धमानाः स्पृध् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part