Original

तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ।पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ॥ १५ ॥

Segmented

तेषाम् दश-सहस्राणि बभूवुः दृढ-धन्विनाम् पौत्रम् तव पुरस्कृत्य लक्ष्मणम् प्रिय-दर्शनम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दश दशन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
दृढ दृढ pos=a,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुरस्कृत्य पुरस्कृ pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s