Original

संघातो राजपुत्राणां सर्वेषामभवत्तदा ।कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ॥ १३ ॥

Segmented

संघातो राज-पुत्राणाम् सर्वेषाम् अभवत् तदा कृत-अभिसमयाः सर्वे सुवर्ण-विकृत-ध्वजाः

Analysis

Word Lemma Parse
संघातो संघात pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कृत कृ pos=va,comp=y,f=part
अभिसमयाः अभिसमय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p