Original

संजय उवाच ।चक्रव्यूहो महाराज आचार्येणाभिकल्पितः ।तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः ॥ १२ ॥

Segmented

संजय उवाच चक्र-व्यूहः महा-राज आचार्येण अभिकल्पितः तत्र शक्र-उपमाः सर्वे राजानो विनिवेशिताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चक्र चक्र pos=n,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
आचार्येण आचार्य pos=n,g=m,c=3,n=s
अभिकल्पितः अभिकल्पय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
शक्र शक्र pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
विनिवेशिताः विनिवेशय् pos=va,g=m,c=1,n=p,f=part