Original

धृतराष्ट्र उवाच ।अभिमन्युमहं सूत सौभद्रमपराजितम् ।श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥ ११ ॥

Segmented

धृतराष्ट्र उवाच अभिमन्युम् अहम् सूत सौभद्रम् अपराजितम् श्रोतुम् इच्छामि कार्त्स्न्येन कथम् आयोधने हतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
कथम् कथम् pos=i
आयोधने आयोधन pos=n,g=n,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part