Original

धनंजयस्य रूपेण विक्रमेण श्रुतेन च ।विनयात्सहदेवस्य सदृशो नकुलस्य च ॥ १० ॥

Segmented

धनंजयस्य रूपेण विक्रमेण श्रुतेन च विनयात् सहदेवस्य सदृशो नकुलस्य च

Analysis

Word Lemma Parse
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
विनयात् विनय pos=n,g=m,c=5,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
pos=i