Original

संजय उवाच ।समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः ।सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥ १ ॥

Segmented

संजय उवाच समरे अति उग्र-कर्माणः कर्मभिः व्यञ्जित-श्रमाः स कृष्णाः पाण्डवाः पञ्च देवैः अपि दुरासदाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
अति अति pos=i
उग्र उग्र pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
व्यञ्जित व्यञ्जय् pos=va,comp=y,f=part
श्रमाः श्रम pos=n,g=m,c=1,n=p
pos=i
कृष्णाः कृष्ण pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरासदाः दुरासद pos=a,g=m,c=1,n=p