Original

ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् ।नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये ॥ ९ ॥

Segmented

ततो अ प्रीतः तथा उक्तः स भारद्वाजो अब्रवीत् नृपम् न अर्हसे माम् अन्यथा ज्ञातुम् घटमानम् तव प्रिये

Analysis

Word Lemma Parse
ततो ततस् pos=i
pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नृपम् नृप pos=n,g=m,c=2,n=s
pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
अन्यथा अन्यथा pos=i
ज्ञातुम् ज्ञा pos=vi
घटमानम् घट् pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
प्रिये प्रिय pos=n,g=n,c=7,n=s