Original

वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि ।आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन ॥ ८ ॥

Segmented

वरम् दत्त्वा मम प्रीतः पश्चाद् विकृतवान् असि आशा-भङ्गम् न कुर्वन्ति भक्तस्य आर्याः कथंचन

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
मम मद् pos=n,g=,c=6,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पश्चाद् पश्चात् pos=i
विकृतवान् विकृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
आशा आशा pos=n,comp=y
भङ्गम् भङ्ग pos=n,g=m,c=2,n=s
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
भक्तस्य भक्त pos=n,g=m,c=6,n=s
आर्याः आर्य pos=a,g=m,c=1,n=p
कथंचन कथंचन pos=i