Original

इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः ।जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥ ७ ॥

Segmented

इच्छतः ते न मुच्येत चक्षुः-प्राप्तः रणे रिपुः जिघृक्षतो रक्ष्यमाणः स अमरैः अपि पाण्डवैः

Analysis

Word Lemma Parse
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
चक्षुः चक्षुस् pos=n,comp=y
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
जिघृक्षतो जिघृक्षय् pos=va,g=m,c=6,n=s,f=part
रक्ष्यमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p