Original

नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम ।तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ॥ ६ ॥

Segmented

नूनम् वयम् वध्य-पक्षे भवतो ब्रह्म-वित्तम तथा हि न अग्रहीः प्राप्तम् समीपे ऽद्य युधिष्ठिरम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
वयम् मद् pos=n,g=,c=1,n=p
वध्य वध्य pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s
तथा तथा pos=i
हि हि pos=i
pos=i
अग्रहीः ग्रह् pos=v,p=2,n=s,l=lun
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
समीपे समीप pos=n,g=n,c=7,n=s
ऽद्य अद्य pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s