Original

ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् ।प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ।शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः ॥ ५ ॥

Segmented

ततः प्रभात-समये द्रोणम् दुर्योधनो ऽब्रवीत् प्रणयाद् अभिमानात् च द्विषत्-वृद्ध्या च दुर्मनाः शृण्वताम् सर्व-भूतानाम् संरब्धो वाक्य-कोविदः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रणयाद् प्रणय pos=n,g=m,c=5,n=s
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
pos=i
द्विषत् द्विष् pos=va,comp=y,f=part
वृद्ध्या वृद्धि pos=n,g=f,c=3,n=s
pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s