Original

श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् ।केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ।अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ॥ ४ ॥

Segmented

श्लाघमानेषु भूतेषु फल्गुनस्य अमितान् गुणान् केशवस्य च सौहार्दे कीर्त्यमाने ऽर्जुनम् प्रति अभिशस्ता इव अभूवन् ध्यान-मूक-त्वम् आस्थिताः

Analysis

Word Lemma Parse
श्लाघमानेषु श्लाघ् pos=va,g=m,c=7,n=p,f=part
भूतेषु भूत pos=n,g=m,c=7,n=p
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
अमितान् अमित pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i
सौहार्दे सौहार्द pos=n,g=n,c=7,n=s
कीर्त्यमाने कीर्तय् pos=va,g=n,c=7,n=s,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अभिशस्ता अभिशंस् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अभूवन् भू pos=v,p=3,n=p,l=lun
ध्यान ध्यान pos=n,comp=y
मूक मूक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part