Original

अवहारं ततः कृत्वा भारद्वाजस्य संमते ।लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ॥ ३ ॥

Segmented

अवहारम् ततः कृत्वा भारद्वाजस्य संमते लब्ध-लक्ष्यैः परैः दीना भृश-अवहसिताः रणे

Analysis

Word Lemma Parse
अवहारम् अवहार pos=n,g=m,c=2,n=s
ततः ततस् pos=i
कृत्वा कृ pos=vi
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्यैः लक्ष्य pos=n,g=m,c=3,n=p
परैः पर pos=n,g=m,c=3,n=p
दीना दीन pos=a,g=m,c=1,n=p
भृश भृश pos=a,comp=y
अवहसिताः अवहस् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s