Original

दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे ।वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ॥ २६ ॥

Segmented

दाव-अग्नि-अभिपरीतानाम् भूरि-गुल्म-तृण-द्रुमे वनौकसाम् इव अरण्ये त्वदीयानाम् अभूद् भयम्

Analysis

Word Lemma Parse
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
अभिपरीतानाम् अभिपरी pos=va,g=m,c=6,n=p,f=part
भूरि भूरि pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
तृण तृण pos=n,comp=y
द्रुमे द्रुम pos=n,g=n,c=7,n=s
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
त्वदीयानाम् त्वदीय pos=a,g=m,c=6,n=p
अभूद् भू pos=v,p=3,n=s,l=lun
भयम् भय pos=n,g=n,c=1,n=s