Original

संजय उवाच ।यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् ।तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ।विक्रीडितं कुमारेण यथानीकं बिभित्सता ॥ २५ ॥

Segmented

संजय उवाच यत् माम् पृच्छसि राज-इन्द्र सौभद्रस्य निपातनम् तत् ते कार्त्स्न्येन वक्ष्यामि शृणु राजन् समाहितः विक्रीडितम् कुमारेण यथा अनीकम् बिभित्सता

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
निपातनम् निपातन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
विक्रीडितम् विक्रीड् pos=va,g=n,c=1,n=s,f=part
कुमारेण कुमार pos=n,g=m,c=3,n=s
यथा यथा pos=i
अनीकम् अनीक pos=n,g=n,c=2,n=s
बिभित्सता बिभित्स् pos=va,g=m,c=3,n=s,f=part