Original

बिभित्सता रथानीकं सौभद्रेणामितौजसा ।विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय ॥ २४ ॥

Segmented

बिभित्सता रथ-अनीकम् सौभद्रेन अमित-ओजस् विक्रीडितम् यथा संख्ये तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
बिभित्सता बिभित्स् pos=va,g=m,c=3,n=s,f=part
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
सौभद्रेन सौभद्र pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
विक्रीडितम् विक्रीड् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s