Original

बालमत्यन्तसुखिनं विचरन्तमभीतवत् ।कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ॥ २३ ॥

Segmented

बालम् अत्यन्त-सुखिनम् विचरन्तम् अभीत-वत् कृतास्त्रा बहवो जघ्नुः ब्रूहि गावल्गणे कथम्

Analysis

Word Lemma Parse
बालम् बाल pos=n,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
सुखिनम् सुखिन् pos=a,g=m,c=2,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
कृतास्त्रा कृतास्त्र pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
कथम् कथम् pos=i