Original

दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः ।यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ॥ २२ ॥

Segmented

दारुणः क्षत्र-धर्मः ऽयम् विहितो धर्म-कर्तृभिः यत्र राज्य-ईप्सवः शूरा बाले शस्त्रम् अपातयन्

Analysis

Word Lemma Parse
दारुणः दारुण pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
कर्तृभिः कर्तृ pos=a,g=m,c=3,n=p
यत्र यत्र pos=i
राज्य राज्य pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
बाले बाल pos=n,g=m,c=7,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
अपातयन् पातय् pos=v,p=3,n=p,l=lan