Original

धृतराष्ट्र उवाच ।पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम् ।रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ॥ २१ ॥

Segmented

धृतराष्ट्र उवाच पुत्रम् पुरुष-सिंहस्य संजय अप्राप्त-यौवनम् रणे विनिहतम् श्रुत्वा भृशम् मे दीर्यते मनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
अप्राप्त अप्राप्त pos=a,comp=y
यौवनम् यौवन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
भृशम् भृशम् pos=i
मे मद् pos=n,g=,c=6,n=s
दीर्यते दृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s