Original

वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः ।सौभद्रे निहते राजन्नवहारमकुर्वत ॥ २० ॥

Segmented

वयम् परम-संहृष्टाः पाण्डवाः शोक-कर्शिताः सौभद्रे निहते राजन्न् अवहारम् अकुर्वत

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
परम परम pos=a,comp=y
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part
सौभद्रे सौभद्र pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहारम् अवहार pos=n,g=m,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan