Original

सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः ।रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ॥ २ ॥

Segmented

सर्वे विध्वंस्-कवचाः तावकाः युधि निर्जिताः रजस्वला भृश-उद्विग्नाः वीक्षमाणा दिशो दश

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
विध्वंस् विध्वंस् pos=va,comp=y,f=part
कवचाः कवच pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
रजस्वला रजस्वल pos=a,g=m,c=1,n=p
भृश भृश pos=a,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
वीक्षमाणा वीक्ष् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p