Original

स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः ।षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ॥ १९ ॥

Segmented

स कृत्वा दुष्करम् कर्म हत्वा वीरान् सहस्रशः षट्सु वीरेषु संसक्तो दौःशासनि-वशम् गतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
वीरान् वीर pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
षट्सु षष् pos=n,g=m,c=7,n=p
वीरेषु वीर pos=n,g=m,c=7,n=p
संसक्तो संसञ्ज् pos=va,g=m,c=1,n=s,f=part
दौःशासनि दौःशासनि pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part