Original

तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत ।बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा ॥ १८ ॥

Segmented

तम् च अभिमन्युः वचनात् पितुः ज्येष्ठस्य भारत बिभेद दुर्भिदम् संख्ये चक्र-व्यूहम् अनेकधा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
दुर्भिदम् दुर्भिद pos=a,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
चक्र चक्र pos=n,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
अनेकधा अनेकधा pos=i