Original

ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत ।चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः ॥ १७ ॥

Segmented

ततो द्रोणेन विहितो राजन् व्यूहो व्यरोचत चरन् मध्यंदिने सूर्यः प्रतपन्न् इव दुर्दृशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
व्यूहो व्यूह pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
चरन् चर् pos=va,g=m,c=1,n=s,f=part
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
प्रतपन्न् प्रतप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दुर्दृशः दुर्दृश pos=a,g=m,c=1,n=s