Original

तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः ।तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ॥ १६ ॥

Segmented

तत्र अर्जुनस्य अथ परैः सार्धम् समभवद् रणः तादृशो यादृशो न अन्यः श्रुतो दृष्टो ऽपि वा क्वचित्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अथ अथ pos=i
परैः पर pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
रणः रण pos=n,g=m,c=1,n=s
तादृशो तादृश pos=a,g=m,c=1,n=s
यादृशो यादृश pos=a,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वा वा pos=i
क्वचित् क्वचिद् pos=i