Original

द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः ।आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम् ॥ १५ ॥

Segmented

द्रोणेन व्याहृते तु एवम् संशप्तक-गणाः पुनः आह्वयन्न् अर्जुनम् संख्ये दक्षिणाम् अभितो दिशम्

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
व्याहृते व्याहृ pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
संशप्तक संशप्तक pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
आह्वयन्न् आह्वा pos=v,p=3,n=p,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
अभितो अभितस् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s