Original

न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन ।तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः ॥ १४ ॥

Segmented

न हि अज्ञातम् असाध्यम् वा तस्य संख्ये ऽस्ति किंचन तेन हि उपात्तम् बलवत् सर्व-ज्ञानम् इतस् ततस्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अज्ञातम् अज्ञात pos=a,g=n,c=1,n=s
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
वा वा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
हि हि pos=i
उपात्तम् उपदा pos=va,g=n,c=1,n=s,f=part
बलवत् बलवत् pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
इतस् इतस् pos=i
ततस् ततस् pos=i