Original

तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि ।योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ॥ १३ ॥

Segmented

तम् च व्यूहम् विधास्यामि यो अभेद्यः त्रिदशैः अपि योगेन केनचिद् राजन्न् अर्जुनः तु अपनीयताम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
यो यद् pos=n,g=m,c=1,n=s
अभेद्यः अभेद्य pos=a,g=m,c=1,n=s
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
अपि अपि pos=i
योगेन योग pos=n,g=m,c=3,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
अपनीयताम् अपनी pos=v,p=3,n=s,l=lot