Original

सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् ।अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् ॥ १२ ॥

Segmented

सत्यम् तु ते ब्रवीमि अद्य न एतत् जातु अन्यथा भवेत् अद्य एषाम् प्रवरम् वीरम् पातयिष्ये महा-रथम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=4,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
जातु जातु pos=i
अन्यथा अन्यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
पातयिष्ये पातय् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s