Original

ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः ।महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः ॥ ८ ॥

Segmented

ते समेत्य सु संरब्धाः सहिताः पुरुष-ऋषभाः महा-इष्वास-वरैः गुप्तम् द्रोण-अनीकम् बिभित्सवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
सहिताः सहित pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
बिभित्सवः बिभित्सु pos=a,g=m,c=1,n=p