Original

ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसंप्लुते ।दिवाकरेऽस्तंगिरिमास्थिते शनैरुभे प्रयाते शिबिराय भारत ॥ ७७ ॥

Segmented

ततो बले भृश-लुलिते परस्परम् निरीक्षमाणे रुधिर-ओघ-संप्लुते दिवाकरे अस्तम् गिरिम् आस्थिते शनैः उभे प्रयाते शिबिराय भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
बले बल pos=n,g=n,c=7,n=s
भृश भृश pos=a,comp=y
लुलिते लुल् pos=va,g=n,c=7,n=s,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
निरीक्षमाणे निरीक्ष् pos=va,g=n,c=7,n=s,f=part
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
संप्लुते सम्प्लु pos=va,g=n,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part
शनैः शनैस् pos=i
उभे उभ् pos=n,g=f,c=1,n=d
प्रयाते प्रया pos=va,g=f,c=1,n=d,f=part
शिबिराय शिबिर pos=n,g=n,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s