Original

प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे ।महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा ॥ ७६ ॥

Segmented

प्रमोदने श्वापद-पक्षि-रक्षसाम् जन-क्षये वर्तति तत्र दारुणे महा-बलाः ते कुपिताः परस्परम् निषूदयन्तः प्रविचेरुः ओजसा

Analysis

Word Lemma Parse
प्रमोदने प्रमोदन pos=a,g=m,c=7,n=s
श्वापद श्वापद pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
वर्तति वृत् pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
दारुणे दारुण pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
निषूदयन्तः निषूदय् pos=va,g=m,c=1,n=p,f=part
प्रविचेरुः प्रविचर् pos=v,p=3,n=p,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s