Original

तथा परैर्बहुकरणैर्वरायुधैर्हता गताः प्रतिभयदर्शनाः क्षितिम् ।विपोथिता हयगजपादताडिता भृशाकुला रथखुरनेमिभिर्हताः ॥ ७५ ॥

Segmented

तथा परैः बहु-करणैः वर-आयुधैः हता गताः प्रतिभय-दर्शनाः क्षितिम् विपोथिता हय-गज-पाद-ताडिताः भृश-आकुलाः रथ-खुर-नेमि हताः

Analysis

Word Lemma Parse
तथा तथा pos=i
परैः पर pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
करणैः करण pos=n,g=n,c=3,n=p
वर वर pos=a,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
गताः गम् pos=va,g=m,c=1,n=p,f=part
प्रतिभय प्रतिभय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
विपोथिता विपोथय् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
गज गज pos=n,comp=y
पाद पाद pos=n,comp=y
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
भृश भृश pos=a,comp=y
आकुलाः आकुल pos=a,g=m,c=1,n=p
रथ रथ pos=n,comp=y
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part