Original

रथैर्द्विपा द्विरदवरैर्महाहया हयैर्नरा वररथिभिश्च वाजिनः ।निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः ॥ ७४ ॥

Segmented

रथैः द्विपा द्विरद-वरैः महा-हयाः हयैः नरा वर-रथिन् च वाजिनः निरस्त-जिह्वा-दशन-ईक्षणाः क्षितौ क्षयम् गताः प्रमथ्-वर्म-भूषणाः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
द्विपा द्विप pos=n,g=m,c=1,n=p
द्विरद द्विरद pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
हयाः हय pos=n,g=m,c=1,n=p
हयैः हय pos=n,g=m,c=3,n=p
नरा नर pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
रथिन् रथिन् pos=n,g=m,c=3,n=p
pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
निरस्त निरस् pos=va,comp=y,f=part
जिह्वा जिह्वा pos=n,comp=y
दशन दशन pos=n,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
प्रमथ् प्रमथ् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p