Original

अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह ।संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ॥ ७१ ॥

Segmented

अश्वैः अश्वा गजैः नागा रथिनो रथिभिः सह संसक्ताः समदृश्यन्त पत्ति च अपि पत्तिभिः

Analysis

Word Lemma Parse
अश्वैः अश्व pos=n,g=m,c=3,n=p
अश्वा अश्व pos=n,g=m,c=1,n=p
गजैः गज pos=n,g=m,c=3,n=p
नागा नाग pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
रथिभिः रथिन् pos=n,g=m,c=3,n=p
सह सह pos=i
संसक्ताः संसञ्ज् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
पत्ति पत्ति pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p