Original

ते ययुर्भीमसेनस्य समीपममितौजसः ।युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ॥ ७ ॥

Segmented

ते ययुः भीमसेनस्य समीपम् अमित-ओजसः युयुधान-प्रभृतयः माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
युयुधान युयुधान pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d