Original

एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् ।तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ॥ ६९ ॥

Segmented

एवम् एष महा-रौद्रः क्षय-अर्थम् सर्व-धन्विनाम् तावकानाम् परेषाम् च त्यक्त्वा प्राणान् अभूद् रणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
क्षय क्षय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
अभूद् भू pos=v,p=3,n=s,l=lun
रणः रण pos=n,g=m,c=1,n=s