Original

धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च ।नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ॥ ६८ ॥

Segmented

धृष्टद्युम्नः च भीमः च सौभद्रो ऽर्जुन एव च नकुलः सहदेवः च सात्यकिम् जुगुपू रणे

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
जुगुपू गुप् pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s