Original

ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः ।निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ॥ ६७ ॥

Segmented

ततो दुर्योधनो द्रोणो राजा च एव जयद्रथः निमज्जमानम् राधेयम् उज्जह्रुः सात्यक-अर्णवात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
निमज्जमानम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
राधेयम् राधेय pos=n,g=m,c=2,n=s
उज्जह्रुः उद्धृ pos=v,p=3,n=p,l=lit
सात्यक सात्यक pos=n,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s