Original

शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति ।सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥ ६५ ॥

Segmented

शैनेयो अपि अन्यत् आदाय धनुः इन्द्रायुध-द्युति सूतपुत्रम् चतुःषष्ट्या विद्ध्वा सिंह इव अनदत्

Analysis

Word Lemma Parse
शैनेयो शैनेय pos=n,g=m,c=1,n=s
अपि अपि pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
इन्द्रायुध इन्द्रायुध pos=n,comp=y
द्युति द्युति pos=n,g=n,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan