Original

ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् ।आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ॥ ६४ ॥

Segmented

ततः स्व-रथम् आस्थाय पाञ्चाल्यो अन्यत् च कार्मुकम् आदाय कर्णम् विव्याध त्रिसप्तत्या नदन् रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s