Original

धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् ।जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् ॥ ६३ ॥

Segmented

धृष्टद्युम्नो अपि असि-वरम् चर्म च आदाय भास्वरम् जघान चन्द्रवर्माणम् बृहत्क्षत्रम् च पौरवम्

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
अपि अपि pos=i
असि असि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
आदाय आदा pos=vi
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
चन्द्रवर्माणम् चन्द्रवर्मन् pos=n,g=m,c=2,n=s
बृहत्क्षत्रम् बृहत्क्षत्र pos=n,g=m,c=2,n=s
pos=i
पौरवम् पौरव pos=n,g=m,c=2,n=s