Original

पुनः स्वरथमास्थाय धनुरादाय चापरम् ।विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ॥ ६२ ॥

Segmented

पुनः स्व-रथम् आस्थाय धनुः आदाय च अपरम् विव्याध दशभिः कर्णम् सूतम् अश्वान् च पञ्चभिः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p