Original

ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् ।वरासिना कर्णपक्षाञ्जघान दश पञ्च च ॥ ६१ ॥

Segmented

ततो भीमः समुत्पत्य स्व-रथात् वैनतेय-वत् वर-असिना कर्ण-पक्षान् जघान दश पञ्च च

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
समुत्पत्य समुत्पत् pos=vi
स्व स्व pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
वैनतेय वैनतेय pos=n,comp=y
वत् वत् pos=i
वर वर pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s
कर्ण कर्ण pos=n,comp=y
पक्षान् पक्ष pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i