Original

तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते ।अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ॥ ६ ॥

Segmented

तस्मिन् संत्यजति प्राणान् मृत्यु-साधारणीकृते अजात-शत्रुः तान् योधान् भीमम् त्राता इति अचोदयत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
संत्यजति संत्यज् pos=va,g=m,c=7,n=s,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
मृत्यु मृत्यु pos=n,comp=y
साधारणीकृते साधारणीकृ pos=va,g=m,c=7,n=s,f=part
अजात अजात pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
त्राता त्रा pos=v,p=3,n=s,l=lrt
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan