Original

ततः शत्रुंजयं हत्वा पार्थः षड्भिरजिह्मगैः ।जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ॥ ५९ ॥

Segmented

ततः शत्रुंजयम् हत्वा पार्थः षड्भिः अजिह्मगैः जहार सद्यो भल्लेन विपाटस्य शिरो रथात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत्रुंजयम् शत्रुंजय pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
पार्थः पार्थ pos=n,g=m,c=1,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
जहार हृ pos=v,p=3,n=s,l=lit
सद्यो सद्यस् pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
विपाटस्य विपाट pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
रथात् रथ pos=n,g=m,c=5,n=s