Original

अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः ।कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः ॥ ५८ ॥

Segmented

अर्जुनः च अपि राधेयम् विद्ध्वा सप्तभिः आशुगैः कर्णाद् अवरजम् बाणैः जघान निशितैः त्रिभिः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
अवरजम् अवरज pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p