Original

ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः ।ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ॥ ५७ ॥

Segmented

ता निकृत्य शितैः बाणैः त्रिभिः त्रिभिः अजिह्मगैः ननाद बलवान् कर्णः पार्थाय विसृजञ् शरान्

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=2,n=p
निकृत्य निकृत् pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पार्थाय पार्थ pos=n,g=m,c=4,n=s
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p