Original

ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः ।दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ॥ ५६ ॥

Segmented

ता भुज-अग्रैः महा-वेग विसृष्टा भुजग-उपम दीप्यमाना महा-शक्तयः जग्मुः आधिरथिम् प्रति

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=1,n=p
भुज भुज pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
वेग वेग pos=n,g=f,c=1,n=p
विसृष्टा विसृज् pos=va,g=f,c=1,n=p,f=part
भुजग भुजग pos=n,comp=y
उपम उपम pos=a,g=f,c=1,n=p
दीप्यमाना दीप् pos=va,g=f,c=1,n=p,f=part
महा महत् pos=a,comp=y
शक्तयः शक्ति pos=n,g=f,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आधिरथिम् आधिरथि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i